嗡瑪呢唄咩吽

南無十方佛,南無十方法,南無十方僧,南無本師釋迦牟尼佛,南無西方極樂世界阿彌陀佛,南無千手千眼觀世音菩薩,南無大勢至菩薩。
個人資料
astermatch (熱門博主)
  • 博客訪問:
正文

surangama mantra english 楞嚴咒英文版

(2009-02-22 07:14:05) 下一個
(Part I)
namo satata sugataya arhate samyak-sambuddhasya (1) satata buddha koti usnisam (2) namo sarva buddha bodhisattve-bhyah (3) namo saptanam samyak-sambuddha koti-nam (4) sa sravaka samgha-nam (5) namo loke arhata-nam (6) namo srota-apanna-nam (7) namo sakrdagami-nam (8) namo loke samyak-gata-nam (9) samyak-prati-panna-nam (10) namo deva-rsi-nam (11) namo siddhya-vidya-dhara-rsi-nam (12) sapa-anu graha-saha-samartha-nam (13) namo brahma-ne (14) namo indra-ya (15) namo Bhagavate rudra-ya uma-pati saheyaya (16) namo Bhagavate narayana-ya panca maha-mudra (17) namas-krtaya (18) namo Bhagavate maha-kala-ya (19) tripura-nagara (20) vidra-pana-karaya (21) adhi-mukti (22) smasana-nivasini (23) matr-gana (24) namas-krtaya (25) namo Bhagavate tathagata kulaya (26) namo padma kulaya (27) namo vajra kulaya (28) namo mani kulaya (29) namo gaja kulaya (30) namo Bhagavate drdha-sura-sena pra-harana-rajaya (31) tathagata-ya (32) namo Bhagavate amitabha-ya (33) tathagata-ya arhate samyak-sambuddha-ya (34) namo Bhagavate aksobhya-ya (35) tathagata-ya arhate samyak-sambuddha-ya (36) namo Bhagavate bhaisajya-guru vaidurya prabha raja-ya (37) tathagata-ya arhate samyak-sambuddha-ya (38) namo Bhagavate sam-puspita salendra raja-ya (39) tathagata-ya arhate samyak-sambuddha-ya (40) namo Bhagavate sakyamuni-ye (41) tathagata-ya arhate samyak-sambuddha-ya (42) namo Bhagavate ratna ketu raja-ya (43) tathagata-ya arhate samyak-sambuddha-ya (44) tebhyo namas-krtva idam Bhagavanas tathagata usnisam (45) sitata-patram (46) namo apa-rajitam prati-yangiram (47) sarva bhuta graha nigrahaka kara-hani (48) para vidya chedanim (49) akala mri-tyu pari traya-na kari (50) sarva bandhana moksani (51) sarva dusza duh-svapna nivarani (52) catura-sitinam graha saha-sranam vidhvam-sana kari (53) asza vimsatinam naksa-tranam pra-sadana kari (54) aszanam maha-graha-nam vi-dhvam-sana kari (55) sarva satru nivaranam (56) ghoram duh-sva-pnam ca nasani (57) visa, sastra, agni, udaka, ranam (58) apara-jita ghora maha-bala canda, maha-dipta maha-teja (59) maha-sveta-jvala maha-bala pandara-vasini arya-tara (60) bhri-kuzi ce va vijaya vajra-maletih (61) vi-sruta padmakah vajra-jihvah ca mala ce va aparajita vajra-dandah (62) visala ca santa, sveteva pujita sauma-rupah, maha-sveta arya-tara (63) maha-bala apara vajra-samkala ce va vajra-kaumari kulam-dhari (64) vajra-hasta ca vidya (65) kan-cana mallikah kusum-bhaka ratna (66) vairocana kuliya-ya artha usnisa (67) vi-jrmbha mani ca vajra-kanaka prabha-locana (68) vajra-tundi ca sveta ca kamala-ksah siasi-prabha (69) ity-iti mudra ganah sarve raksam kurvantu iman mama asya (70)

(Part II)

Om rsi-gana pra-sastas tathagata usnisa (71) hum trum jambhana (72) hum trum stambhana (73) hum trum para-vidya sam-bhaksana kara (74) hum trum sarva dusza-nam stambhana kara (75) hum trum sarva yaksa raksasa grahanam vi-dhvam-sana kara (76) hum trum catura-siti-nam graha saha-sra-nam vi-dhvam-sana kara (77) hum trum asza-vimsati-nam naksatra-nam pra-sadana kara (78) hum trum asza-nam maha-graha-nam vi-dhvam-sana kara (79) hum trum raksa raksa mam (80) bhagavans tathagata usnisa (81) praty-angire maha-sahasra bhuje sahasra-sirse koti-siata sahasra netre (82) abhede jvalita-zazaka maha-vajrodara tri-bhuvana mandala (83) Om svastir bhavatu mama iman mama-sya (84)

(Part III)

raja-bhayah cora-bhayah agni-bhayah udaka-bhayah visa-bhayah siastra-bhayah (85) para-cakra-bhayah dur-bhiksa-bhayah asiani-bhayah akala-mrityu-bhayah (86) dharani bhumi kampaka pata-bhayah ulaka-pata-bhayah raja-danda-bhayah (87) naga-bhayah vidyud-bhayah suparna-bhayah (88) yaksa-grahah raksasi-grahah preta-grahah pisaca-grahah bhuta-grahah (89) kumbhanda-grahah putana-grahah kaza-putana-grahah (90) skanda-grahah apa-smara-grahah unmada-grahah chaya-grahah revati-grahah (91) jata-a-harinam garbha-a-harinam rudhira-a-harinam mamsa-a-harinam (92) medha-a-harinam majja-a-harinam jata-a-harinim jivita-a-harinam pita-a-harinam (93) vanta-a-harinam asucya-a-harinim citta-a-harinim (94) te-sam sarve-sam sarva-graha-nam vidyam chedayami kilayami (95) pari-vrajaka kritam vidyam chedayami kilayami (96) dakini-kritam vidyam chedayami kilayami (97) maha-pasupati rudra-kritam vidyam chedayami kilayami (98) narayana-kritam vidyam chedayami kilayami (99) tattva-garuda kritam vidyam chedayami kilayami (100) maha-kala-matri gana-kritam vidyam chedayami kilayami (101) kapalika kritam vidyam chedayami kilayami (102) jaya-kara madhu-kara sarva artha sadhaka kritam vidyam chedayami kilayami (103) catur-bhagini kritam vidyam chedayami kilayami (104) bhri-ngi-rizi nandike-svara gana-pati sahaya kritam vidyam chedayami kilayami (105) nagna-sramana kritam vidyam chedayami kilayami (106) arhanta kritam vidyam chedayami kilayami (107) vita-raga kritam vidyam chedayami kilayami (108) vajra-pani guhya guhya-kadhi-pati kritam vidyam chedayami kilayami (109) raksa mam Bhagavan iman mama-sya (110)

(Part IV)

Bhagavans tathagata usnisa sitata-patra namo-stute (111) asita na-la-rka prabha sphuza vi-kas sitata-patre (112) jvala jvala, dara dara, bhidara bhidara, chida chida (113) hum hum phat phat phat phat phat svaha hehe phat (114) amogha-ya phat apratihata phat (115) vara-prada phat ssura-vidrapaka phat (116) sarva deve-bhyah phat, sarva nage-bhyah phat (117) sarva yakse-bhyah phat, sarva gandharve-bhyah phat (118) sarva asure-bhyah phat, sarva garude-bhyah phat (119) sarva kimnare-bhyah phat, sarva mahorage-bhyah phat (120) sarva raksase-bhyah phat, sarva bhute-bhyah phat (121) sarva pisace-bhyah phat, sarva kumbhande-bhyah phat (122) sarva manusye-bhyah phat, sarva amanusye-bhyah phat (123) sarva putane-bhyah phat, sarva kaza-putane-bhyah phat (124) sarva dur-langhite-bhyah phat, sarva dus-preksite-bhyah phat (125) sarva jvare-bhyah phat, sarva apasmare-bhyah phat (126) sarva sramane-bhyah phat, sarva tiri-thike-bhyah phat (127) sarva utmadake-bhyah phat, sarva vidya raja-carye-bhyah phat (128) jaya kara madhu kara sarva artha sadhake-bhyah phat (129) vidya acarye-bhyah phat, catur-bhagini-bhyah phat (130) vajra kaumari kulam dhari vidya raje-bhyah phat, maha praty-angire-bhyah phat (131) vajra samkara-ya praty-angira rajaya phat (132) maha-kala-ya maha-matri-gana namas-kritaya phat (133) visnavi-ye phat, brahmani-ye phat (134) agni-ye phat, maha-kali-ye phat (135) kala-dandi-ye phat, indra-ye phat, matre-ye phat (136) raudri-ye phat, camundi-ye phat (137) kala-ratri-ye phat, kapali-ye phat (138) adhi-muktaka smasana vasiniye phat (139) ye-ke-citta, sattva-asya mama iman mama-asya (140)

(Part V)

dusza-citta, papa-citta, raudra-citta, vi-dvesa-citta, amitri-citta (141) ut-pada-yanti kila-yanti mantra-yanti japanti juhanti (142) oja-aharah garbha-aharah rudhira-aharah vasa-aharah (143) majja-aharah jata-aharah jivita-aharah balya-aharah (144) malya-aharah gandha-aharah puspa-aharah phala-aharah sasya-aharah (145) papa-citta, dusza-citta, raudra-citta (146) yaksa-grahah, raksasa-grahah, preta-grahah, pisaca-grahah (147) bhuta-grahah, Kumbhanda-grahah, skanda-grahah, unmada-grahah (148) chaya-grahah, apa-smara-grahah, daka-dakini-grahah, revati-grahah (149) jamika-grahah, sakuni-grahah, raudra-matri-nandika-grahah, alamba-grahah (150) hanu kantha-pani-grahah (151) jvarah eka-hikah dvaiti-yakah traiti-yakah catur-thakah (152) nitya-jvarah visama-jvarah vati-kah paitti-kah slai-smi-kah (153) sam-nipati-kah sarva-jvarah siro-hrathi (154) ardha-ava-badha-kah badha-aroca-kah (155) aksi-rogam mukha-rogam hrid-rogam gala-graham karna-sulam danta-sulam (156) hridaya-sulam marman-sulam parsva-sulam priszha-sulam udara-sulam kazi-sulam (157) vasti-sulam uru-sulam nakha-sulam hasta-sulam (158) pada-sulam sarva-anga-pratyanga-sulam (159) bhuta vetada dakini jvarah dadrukah kanduh kizi bhah-lutah vaisarpah-loha lingah (160) siastra-sana-gara visa-yoga agne udaka mara vaira kantara akala-mrityo (161) tri-yambuka trai-laza vriscika sarpa nakula simha vyaghra riksa taraksa mara (162) jivis te-sam sarve-sam (163) sitata-patra maha vajro-snisam, maha-praty-angiram (164) yavad-dva-dasa yojana abhy-anta-rena sima bandham karomi (165) vidya-bandham karomi, tejo-bandham karomi para-vidya-bandham karomi (166) tadyatha ( 167, Following is the Mantra-Heart: ) Om anale visade vira vajra-dhare bandha bandhani vajra-pani phat hum trum phat Svaha (168)


from: http://blog.daum.net/poepryonsa
===================================================================
這是我排版做臨摹抄寫用的,你可以打印在黃色紙上,然後臨摹。帶在身上,消災解難。

南無楞嚴會上佛菩薩
南無阿彌陀佛

願以此功德
莊嚴佛淨土
上報四重恩
下濟三途苦
若有見聞者
悉發菩提心
盡此一報身
同生極樂國

附件: [letter_size_paper] surangama_mantra_english.doc (38.5 KB)
http://www.gulugule.org/bbs/attachment.php?aid=873&k=db987f33564aad4e6bad5bedb9f42d5f&t=1235315275

附件: [legal_size_paper] surangama_mantra_english_legal.doc (38.5 KB)
http://www.gulugule.org/bbs/attachment.php?aid=874&k=a84c3909f55d97cb33cb3f11bea9f9cf&t=1235315275
[ 打印 ]
閱讀 ()評論 (0)
評論
博主已隱藏評論
博主已關閉評論